Durga stuti
।।जय माँ आदिशक्ति।। ॐ या देवी सर्वभूतेषु बुद्धिरुपेण संस्थिता नमस्तस्यै, नमस्तस्यै, नमस्तस्यै नमो नम: या देवी सर्वभूतेषु शक्तिरुपेण संस्थिता नमस्तस्यै, नमस्तस्यै, नमस्तस्यै नमो नम: या देवी सर्वभूतेषु भक्तिरुपेण संस्थिता नमस्तस्यै, … Continue reading
Navdurga- in Hindi
शुप्रभातं मम आत्मिय स्वजनं ….. प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी, तृतीयं चंद्रघण्टेति कुष्माण्डेती चतुर्थकम।। पंचम स्कन्दमातेति षष्ठमं कात्यायनीति च। सप्तमं कालरात्रीति महागौरीति चाष्टम।। नवमं सिद्धिदात्री च नवदुर्गा प्रकीर्तिता। १:- देवी … Continue reading
Real New Year and Navratri
Wish You Happy Vikram Samvat 2072 It is celebrated as Gudi Padwa in Maharashtra, ugadi in Karnataka , Andhra Pradesh. Navreh in Kashmir, Baisakhi in Punjab ,Cheti Chand in Sindh , Naba Barsha in Bengal, Goru Bihu in Assam, Puthandu in Tamil Nadu, Visnu in Kerala First … Continue reading
DEVI SHARADA
In the Rig Veda there is Bhūmi Sūktam in the 5th mandala. Strangely enough, this Bhūmi Sūktam addresses Bhū devi in dual number. बळित्था पर्वतानां खिद्रम् बिभर्षि पृथिविप्र या भूमिं … Continue reading