HINDUISM AND SANATAN DHARMA

Hinduism,Cosmos ,Sanatan Dharma.Ancient Hinduism science.

Shiva Strotra by Ravan

  • यस्याग्रे द्राट द्राट द्रुट द्रुट ममलं, टंट टंट टंटटम्
  • तैलं तैलं तु तैलं खुखु खुखु खुखुम, खंख खंख सखंखम्
  • डंस डंस डु डंस डु हि चकितं, भूपकं भूय नालम्
  • ध्यायस्ते विप्रगाहे सवसति सवलः पातु वः चंद्रचूडः
  • गात्रं भस्मसितं सितं च हसितं हस्ते कपालं सितम्
  • खट्वांग च सितं सितश्च भृषभः, कर्णेसिते कु ण्डले
  • गंगाफनेसिता जटापशु पतेश्चनद्रः सितो मूर्धनि
  • सोऽयं सर्वसितो ददातु विभवं, पापक्षयं सर्वदा
  • ॥ इति शिव ध्यानम् ॥

More-

  • ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्
  • उर्वारुकमिव बन्धनान मृत्योर्मुक्षीय मामृतात्
  • ॐ तत्पुरुषाय विद्महे, महादेवाय धीमहि, तन्नो रूद्र प्रचोदयात्
  • ॐ नमः शिवाय
  • ऊँ हौं जूं सः
  • ओम नमो शिवाय गुरु देवाय नमः

Leave a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Information

This entry was posted on February 21, 2025 by in lord shiva, shiva, shivaji, shivalingam and tagged , , .

I'm just starting out; leave me a comment or a like :)

Follow HINDUISM AND SANATAN DHARMA on WordPress.com
type="text/javascript" data-cfasync="false" /*/* */