Nasadiya Sukta of Rigved
ORIGIN OF THE UNIVERSE
– Rayalu Vishwanadha
In the tenth book (Mandalam) of Rig Veda, 129th Hymn (Suktam) deals with the origin of the universe and creation. Original text and my translation are given below:
Nasadiya Suktam
नास॑दासी॒न्नो सदा॑सीत्त॒दानी॒म् नासी॒द्रजो॒ नो व्यो॑मा प॒रो यत्।
किमाव॑रीव॒: कुह॒ कस्य॒ शर्म॒न्नंभ॒: किमा॑सी॒द्गह॑नं गभी॒रम्॥१॥
nāsa̍dāsī̱nno sadā̍sītta̱dānī̱m nāsī̱drajo̱ no vyo̍mā pa̱ro yat |
kimāva̍rīva̱ḥ kuha̱ kasya̱ śarma̱nnaṁbha̱ḥ kimā̍sī̱dgaha̍naṁ gabhī̱ram ||1||
न मृ॒त्युरा॑सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒ अह्न॑ आसीत्प्रके॒तः।
आनी॑दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा॑द्धा॒न्यन्न प॒रः किञ्च॒नास॑॥२॥
na mṛ̱tyurā̍sīda̱mṛta̱ṁ na tarhi̱ na rātryā̱ ahna̍ āasītprake̱taḥ |
ānī̍davā̱taṁ sva̱dhayā̱ tadekaṁ̱ tasmā̍ddhā̱nyanna pa̱raḥ kiñca̱nāsa̍ ||2||
तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्रे॑ऽप्रके॒तं स॑लि॒लं सर्व॑मा इ॒दं।
तु॒च्छ्येना॒भ्वपि॑हितं॒ यदासी॒त्तप॑स॒स्तन्म॑हि॒ना जा॑य॒तैकं॑॥ ३॥
tama̍ āasī̱ttama̍sā gū̱ḻhamagre̍’prake̱taṁ sa̍li̱laṁ sarva̍mā i̱daṁ |
tu̱cchyenā̱bhvapi̍hitaṁ̱ yadāsī̱ttapa̍sa̱stanma̍hi̱nā jā̍ya̱taika̍ṁ || 3 ||
काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेत॑: प्रथ॒मं यदासी॑त्।
स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन् हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा॥४॥
kāma̱stadagre̱ sama̍varta̱tādhi̱ mana̍so̱ reta̍ḥ pratha̱maṁ yadāsī̍t |
sa̱to bandhu̱masa̍ti̱ nira̍vindan hṛ̱di pra̱tīṣyā̍ ka̱vayo̍ manī̱ṣā ||4||
ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम॒धः…
View original post 1,608 more words
This slideshow requires JavaScript.
Donations
If you like, donation button is here.
$5.00
https://www.interserver.net/r/711919
This slideshow requires JavaScript.
I'm just starting out; leave me a comment or a like :)